Declension table of ?kūpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekūpayiṣyamāṇam kūpayiṣyamāṇe kūpayiṣyamāṇāni
Vocativekūpayiṣyamāṇa kūpayiṣyamāṇe kūpayiṣyamāṇāni
Accusativekūpayiṣyamāṇam kūpayiṣyamāṇe kūpayiṣyamāṇāni
Instrumentalkūpayiṣyamāṇena kūpayiṣyamāṇābhyām kūpayiṣyamāṇaiḥ
Dativekūpayiṣyamāṇāya kūpayiṣyamāṇābhyām kūpayiṣyamāṇebhyaḥ
Ablativekūpayiṣyamāṇāt kūpayiṣyamāṇābhyām kūpayiṣyamāṇebhyaḥ
Genitivekūpayiṣyamāṇasya kūpayiṣyamāṇayoḥ kūpayiṣyamāṇānām
Locativekūpayiṣyamāṇe kūpayiṣyamāṇayoḥ kūpayiṣyamāṇeṣu

Compound kūpayiṣyamāṇa -

Adverb -kūpayiṣyamāṇam -kūpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria