Declension table of ?kūpamaṇḍūkā

Deva

FeminineSingularDualPlural
Nominativekūpamaṇḍūkā kūpamaṇḍūke kūpamaṇḍūkāḥ
Vocativekūpamaṇḍūke kūpamaṇḍūke kūpamaṇḍūkāḥ
Accusativekūpamaṇḍūkām kūpamaṇḍūke kūpamaṇḍūkāḥ
Instrumentalkūpamaṇḍūkayā kūpamaṇḍūkābhyām kūpamaṇḍūkābhiḥ
Dativekūpamaṇḍūkāyai kūpamaṇḍūkābhyām kūpamaṇḍūkābhyaḥ
Ablativekūpamaṇḍūkāyāḥ kūpamaṇḍūkābhyām kūpamaṇḍūkābhyaḥ
Genitivekūpamaṇḍūkāyāḥ kūpamaṇḍūkayoḥ kūpamaṇḍūkānām
Locativekūpamaṇḍūkāyām kūpamaṇḍūkayoḥ kūpamaṇḍūkāsu

Adverb -kūpamaṇḍūkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria