सुबन्तावली कूपमण्डूक

Roma

पुमान्एकद्विबहु
प्रथमाकूपमण्डूकः कूपमण्डूकौ कूपमण्डूकाः
सम्बोधनम्कूपमण्डूक कूपमण्डूकौ कूपमण्डूकाः
द्वितीयाकूपमण्डूकम् कूपमण्डूकौ कूपमण्डूकान्
तृतीयाकूपमण्डूकेन कूपमण्डूकाभ्याम् कूपमण्डूकैः कूपमण्डूकेभिः
चतुर्थीकूपमण्डूकाय कूपमण्डूकाभ्याम् कूपमण्डूकेभ्यः
पञ्चमीकूपमण्डूकात् कूपमण्डूकाभ्याम् कूपमण्डूकेभ्यः
षष्ठीकूपमण्डूकस्य कूपमण्डूकयोः कूपमण्डूकानाम्
सप्तमीकूपमण्डूके कूपमण्डूकयोः कूपमण्डूकेषु

समास कूपमण्डूक

अव्यय ॰कूपमण्डूकम् ॰कूपमण्डूकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria