सुबन्तावली ?कूपजलोद्वाहन

Roma

नपुंसकम्एकद्विबहु
प्रथमाकूपजलोद्वाहनम् कूपजलोद्वाहने कूपजलोद्वाहनानि
सम्बोधनम्कूपजलोद्वाहन कूपजलोद्वाहने कूपजलोद्वाहनानि
द्वितीयाकूपजलोद्वाहनम् कूपजलोद्वाहने कूपजलोद्वाहनानि
तृतीयाकूपजलोद्वाहनेन कूपजलोद्वाहनाभ्याम् कूपजलोद्वाहनैः
चतुर्थीकूपजलोद्वाहनाय कूपजलोद्वाहनाभ्याम् कूपजलोद्वाहनेभ्यः
पञ्चमीकूपजलोद्वाहनात् कूपजलोद्वाहनाभ्याम् कूपजलोद्वाहनेभ्यः
षष्ठीकूपजलोद्वाहनस्य कूपजलोद्वाहनयोः कूपजलोद्वाहनानाम्
सप्तमीकूपजलोद्वाहने कूपजलोद्वाहनयोः कूपजलोद्वाहनेषु

समास कूपजलोद्वाहन

अव्यय ॰कूपजलोद्वाहनम् ॰कूपजलोद्वाहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria