Declension table of ?kūltavat

Deva

MasculineSingularDualPlural
Nominativekūltavān kūltavantau kūltavantaḥ
Vocativekūltavan kūltavantau kūltavantaḥ
Accusativekūltavantam kūltavantau kūltavataḥ
Instrumentalkūltavatā kūltavadbhyām kūltavadbhiḥ
Dativekūltavate kūltavadbhyām kūltavadbhyaḥ
Ablativekūltavataḥ kūltavadbhyām kūltavadbhyaḥ
Genitivekūltavataḥ kūltavatoḥ kūltavatām
Locativekūltavati kūltavatoḥ kūltavatsu

Compound kūltavat -

Adverb -kūltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria