Declension table of ?kūliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekūliṣyamāṇā kūliṣyamāṇe kūliṣyamāṇāḥ
Vocativekūliṣyamāṇe kūliṣyamāṇe kūliṣyamāṇāḥ
Accusativekūliṣyamāṇām kūliṣyamāṇe kūliṣyamāṇāḥ
Instrumentalkūliṣyamāṇayā kūliṣyamāṇābhyām kūliṣyamāṇābhiḥ
Dativekūliṣyamāṇāyai kūliṣyamāṇābhyām kūliṣyamāṇābhyaḥ
Ablativekūliṣyamāṇāyāḥ kūliṣyamāṇābhyām kūliṣyamāṇābhyaḥ
Genitivekūliṣyamāṇāyāḥ kūliṣyamāṇayoḥ kūliṣyamāṇānām
Locativekūliṣyamāṇāyām kūliṣyamāṇayoḥ kūliṣyamāṇāsu

Adverb -kūliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria