Declension table of kūlaṅkaṣa

Deva

NeuterSingularDualPlural
Nominativekūlaṅkaṣam kūlaṅkaṣe kūlaṅkaṣāṇi
Vocativekūlaṅkaṣa kūlaṅkaṣe kūlaṅkaṣāṇi
Accusativekūlaṅkaṣam kūlaṅkaṣe kūlaṅkaṣāṇi
Instrumentalkūlaṅkaṣeṇa kūlaṅkaṣābhyām kūlaṅkaṣaiḥ
Dativekūlaṅkaṣāya kūlaṅkaṣābhyām kūlaṅkaṣebhyaḥ
Ablativekūlaṅkaṣāt kūlaṅkaṣābhyām kūlaṅkaṣebhyaḥ
Genitivekūlaṅkaṣasya kūlaṅkaṣayoḥ kūlaṅkaṣāṇām
Locativekūlaṅkaṣe kūlaṅkaṣayoḥ kūlaṅkaṣeṣu

Compound kūlaṅkaṣa -

Adverb -kūlaṅkaṣam -kūlaṅkaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria