Declension table of kūlaṅkaṣa

Deva

MasculineSingularDualPlural
Nominativekūlaṅkaṣaḥ kūlaṅkaṣau kūlaṅkaṣāḥ
Vocativekūlaṅkaṣa kūlaṅkaṣau kūlaṅkaṣāḥ
Accusativekūlaṅkaṣam kūlaṅkaṣau kūlaṅkaṣān
Instrumentalkūlaṅkaṣeṇa kūlaṅkaṣābhyām kūlaṅkaṣaiḥ kūlaṅkaṣebhiḥ
Dativekūlaṅkaṣāya kūlaṅkaṣābhyām kūlaṅkaṣebhyaḥ
Ablativekūlaṅkaṣāt kūlaṅkaṣābhyām kūlaṅkaṣebhyaḥ
Genitivekūlaṅkaṣasya kūlaṅkaṣayoḥ kūlaṅkaṣāṇām
Locativekūlaṅkaṣe kūlaṅkaṣayoḥ kūlaṅkaṣeṣu

Compound kūlaṅkaṣa -

Adverb -kūlaṅkaṣam -kūlaṅkaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria