Declension table of ?kūjyamāna

Deva

NeuterSingularDualPlural
Nominativekūjyamānam kūjyamāne kūjyamānāni
Vocativekūjyamāna kūjyamāne kūjyamānāni
Accusativekūjyamānam kūjyamāne kūjyamānāni
Instrumentalkūjyamānena kūjyamānābhyām kūjyamānaiḥ
Dativekūjyamānāya kūjyamānābhyām kūjyamānebhyaḥ
Ablativekūjyamānāt kūjyamānābhyām kūjyamānebhyaḥ
Genitivekūjyamānasya kūjyamānayoḥ kūjyamānānām
Locativekūjyamāne kūjyamānayoḥ kūjyamāneṣu

Compound kūjyamāna -

Adverb -kūjyamānam -kūjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria