Declension table of ?kūjitavya

Deva

MasculineSingularDualPlural
Nominativekūjitavyaḥ kūjitavyau kūjitavyāḥ
Vocativekūjitavya kūjitavyau kūjitavyāḥ
Accusativekūjitavyam kūjitavyau kūjitavyān
Instrumentalkūjitavyena kūjitavyābhyām kūjitavyaiḥ kūjitavyebhiḥ
Dativekūjitavyāya kūjitavyābhyām kūjitavyebhyaḥ
Ablativekūjitavyāt kūjitavyābhyām kūjitavyebhyaḥ
Genitivekūjitavyasya kūjitavyayoḥ kūjitavyānām
Locativekūjitavye kūjitavyayoḥ kūjitavyeṣu

Compound kūjitavya -

Adverb -kūjitavyam -kūjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria