Declension table of ?kūjitavat

Deva

NeuterSingularDualPlural
Nominativekūjitavat kūjitavantī kūjitavatī kūjitavanti
Vocativekūjitavat kūjitavantī kūjitavatī kūjitavanti
Accusativekūjitavat kūjitavantī kūjitavatī kūjitavanti
Instrumentalkūjitavatā kūjitavadbhyām kūjitavadbhiḥ
Dativekūjitavate kūjitavadbhyām kūjitavadbhyaḥ
Ablativekūjitavataḥ kūjitavadbhyām kūjitavadbhyaḥ
Genitivekūjitavataḥ kūjitavatoḥ kūjitavatām
Locativekūjitavati kūjitavatoḥ kūjitavatsu

Adverb -kūjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria