Declension table of ?kūjitavat

Deva

MasculineSingularDualPlural
Nominativekūjitavān kūjitavantau kūjitavantaḥ
Vocativekūjitavan kūjitavantau kūjitavantaḥ
Accusativekūjitavantam kūjitavantau kūjitavataḥ
Instrumentalkūjitavatā kūjitavadbhyām kūjitavadbhiḥ
Dativekūjitavate kūjitavadbhyām kūjitavadbhyaḥ
Ablativekūjitavataḥ kūjitavadbhyām kūjitavadbhyaḥ
Genitivekūjitavataḥ kūjitavatoḥ kūjitavatām
Locativekūjitavati kūjitavatoḥ kūjitavatsu

Compound kūjitavat -

Adverb -kūjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria