Declension table of kūjita

Deva

NeuterSingularDualPlural
Nominativekūjitam kūjite kūjitāni
Vocativekūjita kūjite kūjitāni
Accusativekūjitam kūjite kūjitāni
Instrumentalkūjitena kūjitābhyām kūjitaiḥ
Dativekūjitāya kūjitābhyām kūjitebhyaḥ
Ablativekūjitāt kūjitābhyām kūjitebhyaḥ
Genitivekūjitasya kūjitayoḥ kūjitānām
Locativekūjite kūjitayoḥ kūjiteṣu

Compound kūjita -

Adverb -kūjitam -kūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria