Declension table of kūjita

Deva

MasculineSingularDualPlural
Nominativekūjitaḥ kūjitau kūjitāḥ
Vocativekūjita kūjitau kūjitāḥ
Accusativekūjitam kūjitau kūjitān
Instrumentalkūjitena kūjitābhyām kūjitaiḥ kūjitebhiḥ
Dativekūjitāya kūjitābhyām kūjitebhyaḥ
Ablativekūjitāt kūjitābhyām kūjitebhyaḥ
Genitivekūjitasya kūjitayoḥ kūjitānām
Locativekūjite kūjitayoḥ kūjiteṣu

Compound kūjita -

Adverb -kūjitam -kūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria