Declension table of ?kūjiṣyat

Deva

NeuterSingularDualPlural
Nominativekūjiṣyat kūjiṣyantī kūjiṣyatī kūjiṣyanti
Vocativekūjiṣyat kūjiṣyantī kūjiṣyatī kūjiṣyanti
Accusativekūjiṣyat kūjiṣyantī kūjiṣyatī kūjiṣyanti
Instrumentalkūjiṣyatā kūjiṣyadbhyām kūjiṣyadbhiḥ
Dativekūjiṣyate kūjiṣyadbhyām kūjiṣyadbhyaḥ
Ablativekūjiṣyataḥ kūjiṣyadbhyām kūjiṣyadbhyaḥ
Genitivekūjiṣyataḥ kūjiṣyatoḥ kūjiṣyatām
Locativekūjiṣyati kūjiṣyatoḥ kūjiṣyatsu

Adverb -kūjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria