Declension table of ?kūjiṣyantī

Deva

FeminineSingularDualPlural
Nominativekūjiṣyantī kūjiṣyantyau kūjiṣyantyaḥ
Vocativekūjiṣyanti kūjiṣyantyau kūjiṣyantyaḥ
Accusativekūjiṣyantīm kūjiṣyantyau kūjiṣyantīḥ
Instrumentalkūjiṣyantyā kūjiṣyantībhyām kūjiṣyantībhiḥ
Dativekūjiṣyantyai kūjiṣyantībhyām kūjiṣyantībhyaḥ
Ablativekūjiṣyantyāḥ kūjiṣyantībhyām kūjiṣyantībhyaḥ
Genitivekūjiṣyantyāḥ kūjiṣyantyoḥ kūjiṣyantīnām
Locativekūjiṣyantyām kūjiṣyantyoḥ kūjiṣyantīṣu

Compound kūjiṣyanti - kūjiṣyantī -

Adverb -kūjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria