Declension table of ?kūjat

Deva

NeuterSingularDualPlural
Nominativekūjat kūjantī kūjatī kūjanti
Vocativekūjat kūjantī kūjatī kūjanti
Accusativekūjat kūjantī kūjatī kūjanti
Instrumentalkūjatā kūjadbhyām kūjadbhiḥ
Dativekūjate kūjadbhyām kūjadbhyaḥ
Ablativekūjataḥ kūjadbhyām kūjadbhyaḥ
Genitivekūjataḥ kūjatoḥ kūjatām
Locativekūjati kūjatoḥ kūjatsu

Adverb -kūjatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria