Declension table of ?kūjanīya

Deva

NeuterSingularDualPlural
Nominativekūjanīyam kūjanīye kūjanīyāni
Vocativekūjanīya kūjanīye kūjanīyāni
Accusativekūjanīyam kūjanīye kūjanīyāni
Instrumentalkūjanīyena kūjanīyābhyām kūjanīyaiḥ
Dativekūjanīyāya kūjanīyābhyām kūjanīyebhyaḥ
Ablativekūjanīyāt kūjanīyābhyām kūjanīyebhyaḥ
Genitivekūjanīyasya kūjanīyayoḥ kūjanīyānām
Locativekūjanīye kūjanīyayoḥ kūjanīyeṣu

Compound kūjanīya -

Adverb -kūjanīyam -kūjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria