सुबन्तावली ?कूटशाल्मलिक

Roma

पुमान्एकद्विबहु
प्रथमाकूटशाल्मलिकः कूटशाल्मलिकौ कूटशाल्मलिकाः
सम्बोधनम्कूटशाल्मलिक कूटशाल्मलिकौ कूटशाल्मलिकाः
द्वितीयाकूटशाल्मलिकम् कूटशाल्मलिकौ कूटशाल्मलिकान्
तृतीयाकूटशाल्मलिकेन कूटशाल्मलिकाभ्याम् कूटशाल्मलिकैः कूटशाल्मलिकेभिः
चतुर्थीकूटशाल्मलिकाय कूटशाल्मलिकाभ्याम् कूटशाल्मलिकेभ्यः
पञ्चमीकूटशाल्मलिकात् कूटशाल्मलिकाभ्याम् कूटशाल्मलिकेभ्यः
षष्ठीकूटशाल्मलिकस्य कूटशाल्मलिकयोः कूटशाल्मलिकानाम्
सप्तमीकूटशाल्मलिके कूटशाल्मलिकयोः कूटशाल्मलिकेषु

समास कूटशाल्मलिक

अव्यय ॰कूटशाल्मलिकम् ॰कूटशाल्मलिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria