Declension table of kūṭakārṣāpaṇa

Deva

NeuterSingularDualPlural
Nominativekūṭakārṣāpaṇam kūṭakārṣāpaṇe kūṭakārṣāpaṇāni
Vocativekūṭakārṣāpaṇa kūṭakārṣāpaṇe kūṭakārṣāpaṇāni
Accusativekūṭakārṣāpaṇam kūṭakārṣāpaṇe kūṭakārṣāpaṇāni
Instrumentalkūṭakārṣāpaṇena kūṭakārṣāpaṇābhyām kūṭakārṣāpaṇaiḥ
Dativekūṭakārṣāpaṇāya kūṭakārṣāpaṇābhyām kūṭakārṣāpaṇebhyaḥ
Ablativekūṭakārṣāpaṇāt kūṭakārṣāpaṇābhyām kūṭakārṣāpaṇebhyaḥ
Genitivekūṭakārṣāpaṇasya kūṭakārṣāpaṇayoḥ kūṭakārṣāpaṇānām
Locativekūṭakārṣāpaṇe kūṭakārṣāpaṇayoḥ kūṭakārṣāpaṇeṣu

Compound kūṭakārṣāpaṇa -

Adverb -kūṭakārṣāpaṇam -kūṭakārṣāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria