सुबन्तावली ?कूटदन्त

Roma

पुमान्एकद्विबहु
प्रथमाकूटदन्तः कूटदन्तौ कूटदन्ताः
सम्बोधनम्कूटदन्त कूटदन्तौ कूटदन्ताः
द्वितीयाकूटदन्तम् कूटदन्तौ कूटदन्तान्
तृतीयाकूटदन्तेन कूटदन्ताभ्याम् कूटदन्तैः कूटदन्तेभिः
चतुर्थीकूटदन्ताय कूटदन्ताभ्याम् कूटदन्तेभ्यः
पञ्चमीकूटदन्तात् कूटदन्ताभ्याम् कूटदन्तेभ्यः
षष्ठीकूटदन्तस्य कूटदन्तयोः कूटदन्तानाम्
सप्तमीकूटदन्ते कूटदन्तयोः कूटदन्तेषु

समास कूटदन्त

अव्यय ॰कूटदन्तम् ॰कूटदन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria