Declension table of ?kūṭārthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kūṭārthaḥ | kūṭārthau | kūṭārthāḥ |
Vocative | kūṭārtha | kūṭārthau | kūṭārthāḥ |
Accusative | kūṭārtham | kūṭārthau | kūṭārthān |
Instrumental | kūṭārthena | kūṭārthābhyām | kūṭārthaiḥ kūṭārthebhiḥ |
Dative | kūṭārthāya | kūṭārthābhyām | kūṭārthebhyaḥ |
Ablative | kūṭārthāt | kūṭārthābhyām | kūṭārthebhyaḥ |
Genitive | kūṭārthasya | kūṭārthayoḥ | kūṭārthānām |
Locative | kūṭārthe | kūṭārthayoḥ | kūṭārtheṣu |