Declension table of kūṭākṣara

Deva

NeuterSingularDualPlural
Nominativekūṭākṣaram kūṭākṣare kūṭākṣarāṇi
Vocativekūṭākṣara kūṭākṣare kūṭākṣarāṇi
Accusativekūṭākṣaram kūṭākṣare kūṭākṣarāṇi
Instrumentalkūṭākṣareṇa kūṭākṣarābhyām kūṭākṣaraiḥ
Dativekūṭākṣarāya kūṭākṣarābhyām kūṭākṣarebhyaḥ
Ablativekūṭākṣarāt kūṭākṣarābhyām kūṭākṣarebhyaḥ
Genitivekūṭākṣarasya kūṭākṣarayoḥ kūṭākṣarāṇām
Locativekūṭākṣare kūṭākṣarayoḥ kūṭākṣareṣu

Compound kūṭākṣara -

Adverb -kūṭākṣaram -kūṭākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria