सुबन्तावली कुतूहलवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुतूहलवत् कुतूहलवन्ती कुतूहलवती कुतूहलवन्ति
सम्बोधनम्कुतूहलवत् कुतूहलवन्ती कुतूहलवती कुतूहलवन्ति
द्वितीयाकुतूहलवत् कुतूहलवन्ती कुतूहलवती कुतूहलवन्ति
तृतीयाकुतूहलवता कुतूहलवद्भ्याम् कुतूहलवद्भिः
चतुर्थीकुतूहलवते कुतूहलवद्भ्याम् कुतूहलवद्भ्यः
पञ्चमीकुतूहलवतः कुतूहलवद्भ्याम् कुतूहलवद्भ्यः
षष्ठीकुतूहलवतः कुतूहलवतोः कुतूहलवताम्
सप्तमीकुतूहलवति कुतूहलवतोः कुतूहलवत्सु

अव्यय ॰कुतूहलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria