Declension table of kutūhalavat

Deva

MasculineSingularDualPlural
Nominativekutūhalavān kutūhalavantau kutūhalavantaḥ
Vocativekutūhalavan kutūhalavantau kutūhalavantaḥ
Accusativekutūhalavantam kutūhalavantau kutūhalavataḥ
Instrumentalkutūhalavatā kutūhalavadbhyām kutūhalavadbhiḥ
Dativekutūhalavate kutūhalavadbhyām kutūhalavadbhyaḥ
Ablativekutūhalavataḥ kutūhalavadbhyām kutūhalavadbhyaḥ
Genitivekutūhalavataḥ kutūhalavatoḥ kutūhalavatām
Locativekutūhalavati kutūhalavatoḥ kutūhalavatsu

Compound kutūhalavat -

Adverb -kutūhalavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria