Declension table of kutūhalakṛt

Deva

NeuterSingularDualPlural
Nominativekutūhalakṛt kutūhalakṛtī kutūhalakṛnti
Vocativekutūhalakṛt kutūhalakṛtī kutūhalakṛnti
Accusativekutūhalakṛt kutūhalakṛtī kutūhalakṛnti
Instrumentalkutūhalakṛtā kutūhalakṛdbhyām kutūhalakṛdbhiḥ
Dativekutūhalakṛte kutūhalakṛdbhyām kutūhalakṛdbhyaḥ
Ablativekutūhalakṛtaḥ kutūhalakṛdbhyām kutūhalakṛdbhyaḥ
Genitivekutūhalakṛtaḥ kutūhalakṛtoḥ kutūhalakṛtām
Locativekutūhalakṛti kutūhalakṛtoḥ kutūhalakṛtsu

Compound kutūhalakṛt -

Adverb -kutūhalakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria