सुबन्तावली कुतूहल

Roma

पुमान्एकद्विबहु
प्रथमाकुतूहलः कुतूहलौ कुतूहलाः
सम्बोधनम्कुतूहल कुतूहलौ कुतूहलाः
द्वितीयाकुतूहलम् कुतूहलौ कुतूहलान्
तृतीयाकुतूहलेन कुतूहलाभ्याम् कुतूहलैः कुतूहलेभिः
चतुर्थीकुतूहलाय कुतूहलाभ्याम् कुतूहलेभ्यः
पञ्चमीकुतूहलात् कुतूहलाभ्याम् कुतूहलेभ्यः
षष्ठीकुतूहलस्य कुतूहलयोः कुतूहलानाम्
सप्तमीकुतूहले कुतूहलयोः कुतूहलेषु

समास कुतूहल

अव्यय ॰कुतूहलम् ॰कुतूहलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria