सुबन्तावली ?कुतुम्बुकRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | कुतुम्बुकः | कुतुम्बुकौ | कुतुम्बुकाः |
सम्बोधनम् | कुतुम्बुक | कुतुम्बुकौ | कुतुम्बुकाः |
द्वितीया | कुतुम्बुकम् | कुतुम्बुकौ | कुतुम्बुकान् |
तृतीया | कुतुम्बुकेन | कुतुम्बुकाभ्याम् | कुतुम्बुकैः कुतुम्बुकेभिः |
चतुर्थी | कुतुम्बुकाय | कुतुम्बुकाभ्याम् | कुतुम्बुकेभ्यः |
पञ्चमी | कुतुम्बुकात् | कुतुम्बुकाभ्याम् | कुतुम्बुकेभ्यः |
षष्ठी | कुतुम्बुकस्य | कुतुम्बुकयोः | कुतुम्बुकानाम् |
सप्तमी | कुतुम्बुके | कुतुम्बुकयोः | कुतुम्बुकेषु |