सुबन्तावली ?कुत्सिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुत्सिष्यन्ती कुत्सिष्यन्त्यौ कुत्सिष्यन्त्यः
सम्बोधनम्कुत्सिष्यन्ति कुत्सिष्यन्त्यौ कुत्सिष्यन्त्यः
द्वितीयाकुत्सिष्यन्तीम् कुत्सिष्यन्त्यौ कुत्सिष्यन्तीः
तृतीयाकुत्सिष्यन्त्या कुत्सिष्यन्तीभ्याम् कुत्सिष्यन्तीभिः
चतुर्थीकुत्सिष्यन्त्यै कुत्सिष्यन्तीभ्याम् कुत्सिष्यन्तीभ्यः
पञ्चमीकुत्सिष्यन्त्याः कुत्सिष्यन्तीभ्याम् कुत्सिष्यन्तीभ्यः
षष्ठीकुत्सिष्यन्त्याः कुत्सिष्यन्त्योः कुत्सिष्यन्तीनाम्
सप्तमीकुत्सिष्यन्त्याम् कुत्सिष्यन्त्योः कुत्सिष्यन्तीषु

समास कुत्सिष्यन्ति कुत्सिष्यन्ती

अव्यय ॰कुत्सिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria