Declension table of ?kutsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekutsiṣyamāṇā kutsiṣyamāṇe kutsiṣyamāṇāḥ
Vocativekutsiṣyamāṇe kutsiṣyamāṇe kutsiṣyamāṇāḥ
Accusativekutsiṣyamāṇām kutsiṣyamāṇe kutsiṣyamāṇāḥ
Instrumentalkutsiṣyamāṇayā kutsiṣyamāṇābhyām kutsiṣyamāṇābhiḥ
Dativekutsiṣyamāṇāyai kutsiṣyamāṇābhyām kutsiṣyamāṇābhyaḥ
Ablativekutsiṣyamāṇāyāḥ kutsiṣyamāṇābhyām kutsiṣyamāṇābhyaḥ
Genitivekutsiṣyamāṇāyāḥ kutsiṣyamāṇayoḥ kutsiṣyamāṇānām
Locativekutsiṣyamāṇāyām kutsiṣyamāṇayoḥ kutsiṣyamāṇāsu

Adverb -kutsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria