सुबन्तावली ?कुत्सिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकुत्सिष्यमाणः कुत्सिष्यमाणौ कुत्सिष्यमाणाः
सम्बोधनम्कुत्सिष्यमाण कुत्सिष्यमाणौ कुत्सिष्यमाणाः
द्वितीयाकुत्सिष्यमाणम् कुत्सिष्यमाणौ कुत्सिष्यमाणान्
तृतीयाकुत्सिष्यमाणेन कुत्सिष्यमाणाभ्याम् कुत्सिष्यमाणैः कुत्सिष्यमाणेभिः
चतुर्थीकुत्सिष्यमाणाय कुत्सिष्यमाणाभ्याम् कुत्सिष्यमाणेभ्यः
पञ्चमीकुत्सिष्यमाणात् कुत्सिष्यमाणाभ्याम् कुत्सिष्यमाणेभ्यः
षष्ठीकुत्सिष्यमाणस्य कुत्सिष्यमाणयोः कुत्सिष्यमाणानाम्
सप्तमीकुत्सिष्यमाणे कुत्सिष्यमाणयोः कुत्सिष्यमाणेषु

समास कुत्सिष्यमाण

अव्यय ॰कुत्सिष्यमाणम् ॰कुत्सिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria