Declension table of ?kutsayitavyā

Deva

FeminineSingularDualPlural
Nominativekutsayitavyā kutsayitavye kutsayitavyāḥ
Vocativekutsayitavye kutsayitavye kutsayitavyāḥ
Accusativekutsayitavyām kutsayitavye kutsayitavyāḥ
Instrumentalkutsayitavyayā kutsayitavyābhyām kutsayitavyābhiḥ
Dativekutsayitavyāyai kutsayitavyābhyām kutsayitavyābhyaḥ
Ablativekutsayitavyāyāḥ kutsayitavyābhyām kutsayitavyābhyaḥ
Genitivekutsayitavyāyāḥ kutsayitavyayoḥ kutsayitavyānām
Locativekutsayitavyāyām kutsayitavyayoḥ kutsayitavyāsu

Adverb -kutsayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria