सुबन्तावली कुत्सयितव्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | कुत्सयितव्यम् | कुत्सयितव्ये | कुत्सयितव्यानि |
सम्बोधनम् | कुत्सयितव्य | कुत्सयितव्ये | कुत्सयितव्यानि |
द्वितीया | कुत्सयितव्यम् | कुत्सयितव्ये | कुत्सयितव्यानि |
तृतीया | कुत्सयितव्येन | कुत्सयितव्याभ्याम् | कुत्सयितव्यैः |
चतुर्थी | कुत्सयितव्याय | कुत्सयितव्याभ्याम् | कुत्सयितव्येभ्यः |
पञ्चमी | कुत्सयितव्यात् | कुत्सयितव्याभ्याम् | कुत्सयितव्येभ्यः |
षष्ठी | कुत्सयितव्यस्य | कुत्सयितव्ययोः | कुत्सयितव्यानाम् |
सप्तमी | कुत्सयितव्ये | कुत्सयितव्ययोः | कुत्सयितव्येषु |