Declension table of kutsayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kutsayiṣyat | kutsayiṣyantī kutsayiṣyatī | kutsayiṣyanti |
Vocative | kutsayiṣyat | kutsayiṣyantī kutsayiṣyatī | kutsayiṣyanti |
Accusative | kutsayiṣyat | kutsayiṣyantī kutsayiṣyatī | kutsayiṣyanti |
Instrumental | kutsayiṣyatā | kutsayiṣyadbhyām | kutsayiṣyadbhiḥ |
Dative | kutsayiṣyate | kutsayiṣyadbhyām | kutsayiṣyadbhyaḥ |
Ablative | kutsayiṣyataḥ | kutsayiṣyadbhyām | kutsayiṣyadbhyaḥ |
Genitive | kutsayiṣyataḥ | kutsayiṣyatoḥ | kutsayiṣyatām |
Locative | kutsayiṣyati | kutsayiṣyatoḥ | kutsayiṣyatsu |