Declension table of kutsayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kutsayiṣyan | kutsayiṣyantau | kutsayiṣyantaḥ |
Vocative | kutsayiṣyan | kutsayiṣyantau | kutsayiṣyantaḥ |
Accusative | kutsayiṣyantam | kutsayiṣyantau | kutsayiṣyataḥ |
Instrumental | kutsayiṣyatā | kutsayiṣyadbhyām | kutsayiṣyadbhiḥ |
Dative | kutsayiṣyate | kutsayiṣyadbhyām | kutsayiṣyadbhyaḥ |
Ablative | kutsayiṣyataḥ | kutsayiṣyadbhyām | kutsayiṣyadbhyaḥ |
Genitive | kutsayiṣyataḥ | kutsayiṣyatoḥ | kutsayiṣyatām |
Locative | kutsayiṣyati | kutsayiṣyatoḥ | kutsayiṣyatsu |