Declension table of ?kutsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekutsayiṣyamāṇā kutsayiṣyamāṇe kutsayiṣyamāṇāḥ
Vocativekutsayiṣyamāṇe kutsayiṣyamāṇe kutsayiṣyamāṇāḥ
Accusativekutsayiṣyamāṇām kutsayiṣyamāṇe kutsayiṣyamāṇāḥ
Instrumentalkutsayiṣyamāṇayā kutsayiṣyamāṇābhyām kutsayiṣyamāṇābhiḥ
Dativekutsayiṣyamāṇāyai kutsayiṣyamāṇābhyām kutsayiṣyamāṇābhyaḥ
Ablativekutsayiṣyamāṇāyāḥ kutsayiṣyamāṇābhyām kutsayiṣyamāṇābhyaḥ
Genitivekutsayiṣyamāṇāyāḥ kutsayiṣyamāṇayoḥ kutsayiṣyamāṇānām
Locativekutsayiṣyamāṇāyām kutsayiṣyamāṇayoḥ kutsayiṣyamāṇāsu

Adverb -kutsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria