Declension table of kutsayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kutsayiṣyamāṇam | kutsayiṣyamāṇe | kutsayiṣyamāṇāni |
Vocative | kutsayiṣyamāṇa | kutsayiṣyamāṇe | kutsayiṣyamāṇāni |
Accusative | kutsayiṣyamāṇam | kutsayiṣyamāṇe | kutsayiṣyamāṇāni |
Instrumental | kutsayiṣyamāṇena | kutsayiṣyamāṇābhyām | kutsayiṣyamāṇaiḥ |
Dative | kutsayiṣyamāṇāya | kutsayiṣyamāṇābhyām | kutsayiṣyamāṇebhyaḥ |
Ablative | kutsayiṣyamāṇāt | kutsayiṣyamāṇābhyām | kutsayiṣyamāṇebhyaḥ |
Genitive | kutsayiṣyamāṇasya | kutsayiṣyamāṇayoḥ | kutsayiṣyamāṇānām |
Locative | kutsayiṣyamāṇe | kutsayiṣyamāṇayoḥ | kutsayiṣyamāṇeṣu |