Declension table of ?kutsat

Deva

NeuterSingularDualPlural
Nominativekutsat kutsantī kutsatī kutsanti
Vocativekutsat kutsantī kutsatī kutsanti
Accusativekutsat kutsantī kutsatī kutsanti
Instrumentalkutsatā kutsadbhyām kutsadbhiḥ
Dativekutsate kutsadbhyām kutsadbhyaḥ
Ablativekutsataḥ kutsadbhyām kutsadbhyaḥ
Genitivekutsataḥ kutsatoḥ kutsatām
Locativekutsati kutsatoḥ kutsatsu

Adverb -kutsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria