Declension table of kutsakuśikakā

Deva

FeminineSingularDualPlural
Nominativekutsakuśikakā kutsakuśikake kutsakuśikakāḥ
Vocativekutsakuśikake kutsakuśikake kutsakuśikakāḥ
Accusativekutsakuśikakām kutsakuśikake kutsakuśikakāḥ
Instrumentalkutsakuśikakayā kutsakuśikakābhyām kutsakuśikakābhiḥ
Dativekutsakuśikakāyai kutsakuśikakābhyām kutsakuśikakābhyaḥ
Ablativekutsakuśikakāyāḥ kutsakuśikakābhyām kutsakuśikakābhyaḥ
Genitivekutsakuśikakāyāḥ kutsakuśikakayoḥ kutsakuśikakānām
Locativekutsakuśikakāyām kutsakuśikakayoḥ kutsakuśikakāsu

Adverb -kutsakuśikakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria