सुबन्तावली ?कुतोनिमित्त

Roma

पुमान्एकद्विबहु
प्रथमाकुतोनिमित्तः कुतोनिमित्तौ कुतोनिमित्ताः
सम्बोधनम्कुतोनिमित्त कुतोनिमित्तौ कुतोनिमित्ताः
द्वितीयाकुतोनिमित्तम् कुतोनिमित्तौ कुतोनिमित्तान्
तृतीयाकुतोनिमित्तेन कुतोनिमित्ताभ्याम् कुतोनिमित्तैः कुतोनिमित्तेभिः
चतुर्थीकुतोनिमित्ताय कुतोनिमित्ताभ्याम् कुतोनिमित्तेभ्यः
पञ्चमीकुतोनिमित्तात् कुतोनिमित्ताभ्याम् कुतोनिमित्तेभ्यः
षष्ठीकुतोनिमित्तस्य कुतोनिमित्तयोः कुतोनिमित्तानाम्
सप्तमीकुतोनिमित्ते कुतोनिमित्तयोः कुतोनिमित्तेषु

समास कुतोनिमित्त

अव्यय ॰कुतोनिमित्तम् ॰कुतोनिमित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria