Declension table of ?kutīrtha

Deva

MasculineSingularDualPlural
Nominativekutīrthaḥ kutīrthau kutīrthāḥ
Vocativekutīrtha kutīrthau kutīrthāḥ
Accusativekutīrtham kutīrthau kutīrthān
Instrumentalkutīrthena kutīrthābhyām kutīrthaiḥ kutīrthebhiḥ
Dativekutīrthāya kutīrthābhyām kutīrthebhyaḥ
Ablativekutīrthāt kutīrthābhyām kutīrthebhyaḥ
Genitivekutīrthasya kutīrthayoḥ kutīrthānām
Locativekutīrthe kutīrthayoḥ kutīrtheṣu

Compound kutīrtha -

Adverb -kutīrtham -kutīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria