सुबन्तावली ?कुतर्कपथ

Roma

पुमान्एकद्विबहु
प्रथमाकुतर्कपथः कुतर्कपथौ कुतर्कपथाः
सम्बोधनम्कुतर्कपथ कुतर्कपथौ कुतर्कपथाः
द्वितीयाकुतर्कपथम् कुतर्कपथौ कुतर्कपथान्
तृतीयाकुतर्कपथेन कुतर्कपथाभ्याम् कुतर्कपथैः कुतर्कपथेभिः
चतुर्थीकुतर्कपथाय कुतर्कपथाभ्याम् कुतर्कपथेभ्यः
पञ्चमीकुतर्कपथात् कुतर्कपथाभ्याम् कुतर्कपथेभ्यः
षष्ठीकुतर्कपथस्य कुतर्कपथयोः कुतर्कपथानाम्
सप्तमीकुतर्कपथे कुतर्कपथयोः कुतर्कपथेषु

समास कुतर्कपथ

अव्यय ॰कुतर्कपथम् ॰कुतर्कपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria