सुबन्तावली ?कुतनु

Roma

पुमान्एकद्विबहु
प्रथमाकुतनुः कुतनू कुतनवः
सम्बोधनम्कुतनो कुतनू कुतनवः
द्वितीयाकुतनुम् कुतनू कुतनून्
तृतीयाकुतनुना कुतनुभ्याम् कुतनुभिः
चतुर्थीकुतनवे कुतनुभ्याम् कुतनुभ्यः
पञ्चमीकुतनोः कुतनुभ्याम् कुतनुभ्यः
षष्ठीकुतनोः कुतन्वोः कुतनूनाम्
सप्तमीकुतनौ कुतन्वोः कुतनुषु

समास कुतनु

अव्यय ॰कुतनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria