सुबन्तावली ?कुसुरुबिन्दुत्रिरात्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुसुरुबिन्दुत्रिरात्रम् कुसुरुबिन्दुत्रिरात्रे कुसुरुबिन्दुत्रिरात्राणि
सम्बोधनम्कुसुरुबिन्दुत्रिरात्र कुसुरुबिन्दुत्रिरात्रे कुसुरुबिन्दुत्रिरात्राणि
द्वितीयाकुसुरुबिन्दुत्रिरात्रम् कुसुरुबिन्दुत्रिरात्रे कुसुरुबिन्दुत्रिरात्राणि
तृतीयाकुसुरुबिन्दुत्रिरात्रेण कुसुरुबिन्दुत्रिरात्राभ्याम् कुसुरुबिन्दुत्रिरात्रैः
चतुर्थीकुसुरुबिन्दुत्रिरात्राय कुसुरुबिन्दुत्रिरात्राभ्याम् कुसुरुबिन्दुत्रिरात्रेभ्यः
पञ्चमीकुसुरुबिन्दुत्रिरात्रात् कुसुरुबिन्दुत्रिरात्राभ्याम् कुसुरुबिन्दुत्रिरात्रेभ्यः
षष्ठीकुसुरुबिन्दुत्रिरात्रस्य कुसुरुबिन्दुत्रिरात्रयोः कुसुरुबिन्दुत्रिरात्राणाम्
सप्तमीकुसुरुबिन्दुत्रिरात्रे कुसुरुबिन्दुत्रिरात्रयोः कुसुरुबिन्दुत्रिरात्रेषु

समास कुसुरुबिन्दुत्रिरात्र

अव्यय ॰कुसुरुबिन्दुत्रिरात्रम् ॰कुसुरुबिन्दुत्रिरात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria