सुबन्तावली ?कुसुरुबिन्ददशरात्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुसुरुबिन्ददशरात्रम् कुसुरुबिन्ददशरात्रे कुसुरुबिन्ददशरात्राणि
सम्बोधनम्कुसुरुबिन्ददशरात्र कुसुरुबिन्ददशरात्रे कुसुरुबिन्ददशरात्राणि
द्वितीयाकुसुरुबिन्ददशरात्रम् कुसुरुबिन्ददशरात्रे कुसुरुबिन्ददशरात्राणि
तृतीयाकुसुरुबिन्ददशरात्रेण कुसुरुबिन्ददशरात्राभ्याम् कुसुरुबिन्ददशरात्रैः
चतुर्थीकुसुरुबिन्ददशरात्राय कुसुरुबिन्ददशरात्राभ्याम् कुसुरुबिन्ददशरात्रेभ्यः
पञ्चमीकुसुरुबिन्ददशरात्रात् कुसुरुबिन्ददशरात्राभ्याम् कुसुरुबिन्ददशरात्रेभ्यः
षष्ठीकुसुरुबिन्ददशरात्रस्य कुसुरुबिन्ददशरात्रयोः कुसुरुबिन्ददशरात्राणाम्
सप्तमीकुसुरुबिन्ददशरात्रे कुसुरुबिन्ददशरात्रयोः कुसुरुबिन्ददशरात्रेषु

समास कुसुरुबिन्ददशरात्र

अव्यय ॰कुसुरुबिन्ददशरात्रम् ॰कुसुरुबिन्ददशरात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria