सुबन्तावली ?कुसुरुबिन्द

Roma

पुमान्एकद्विबहु
प्रथमाकुसुरुबिन्दः कुसुरुबिन्दौ कुसुरुबिन्दाः
सम्बोधनम्कुसुरुबिन्द कुसुरुबिन्दौ कुसुरुबिन्दाः
द्वितीयाकुसुरुबिन्दम् कुसुरुबिन्दौ कुसुरुबिन्दान्
तृतीयाकुसुरुबिन्देन कुसुरुबिन्दाभ्याम् कुसुरुबिन्दैः कुसुरुबिन्देभिः
चतुर्थीकुसुरुबिन्दाय कुसुरुबिन्दाभ्याम् कुसुरुबिन्देभ्यः
पञ्चमीकुसुरुबिन्दात् कुसुरुबिन्दाभ्याम् कुसुरुबिन्देभ्यः
षष्ठीकुसुरुबिन्दस्य कुसुरुबिन्दयोः कुसुरुबिन्दानाम्
सप्तमीकुसुरुबिन्दे कुसुरुबिन्दयोः कुसुरुबिन्देषु

समास कुसुरुबिन्द

अव्यय ॰कुसुरुबिन्दम् ॰कुसुरुबिन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria