Declension table of ?kusumyamāna

Deva

NeuterSingularDualPlural
Nominativekusumyamānam kusumyamāne kusumyamānāni
Vocativekusumyamāna kusumyamāne kusumyamānāni
Accusativekusumyamānam kusumyamāne kusumyamānāni
Instrumentalkusumyamānena kusumyamānābhyām kusumyamānaiḥ
Dativekusumyamānāya kusumyamānābhyām kusumyamānebhyaḥ
Ablativekusumyamānāt kusumyamānābhyām kusumyamānebhyaḥ
Genitivekusumyamānasya kusumyamānayoḥ kusumyamānānām
Locativekusumyamāne kusumyamānayoḥ kusumyamāneṣu

Compound kusumyamāna -

Adverb -kusumyamānam -kusumyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria