Declension table of ?kusumitavatī

Deva

FeminineSingularDualPlural
Nominativekusumitavatī kusumitavatyau kusumitavatyaḥ
Vocativekusumitavati kusumitavatyau kusumitavatyaḥ
Accusativekusumitavatīm kusumitavatyau kusumitavatīḥ
Instrumentalkusumitavatyā kusumitavatībhyām kusumitavatībhiḥ
Dativekusumitavatyai kusumitavatībhyām kusumitavatībhyaḥ
Ablativekusumitavatyāḥ kusumitavatībhyām kusumitavatībhyaḥ
Genitivekusumitavatyāḥ kusumitavatyoḥ kusumitavatīnām
Locativekusumitavatyām kusumitavatyoḥ kusumitavatīṣu

Compound kusumitavati - kusumitavatī -

Adverb -kusumitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria