सुबन्तावली कुसुमितवत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | कुसुमितवत् | कुसुमितवन्ती कुसुमितवती | कुसुमितवन्ति |
सम्बोधनम् | कुसुमितवत् | कुसुमितवन्ती कुसुमितवती | कुसुमितवन्ति |
द्वितीया | कुसुमितवत् | कुसुमितवन्ती कुसुमितवती | कुसुमितवन्ति |
तृतीया | कुसुमितवता | कुसुमितवद्भ्याम् | कुसुमितवद्भिः |
चतुर्थी | कुसुमितवते | कुसुमितवद्भ्याम् | कुसुमितवद्भ्यः |
पञ्चमी | कुसुमितवतः | कुसुमितवद्भ्याम् | कुसुमितवद्भ्यः |
षष्ठी | कुसुमितवतः | कुसुमितवतोः | कुसुमितवताम् |
सप्तमी | कुसुमितवति | कुसुमितवतोः | कुसुमितवत्सु |