Declension table of ?kusumitavat

Deva

MasculineSingularDualPlural
Nominativekusumitavān kusumitavantau kusumitavantaḥ
Vocativekusumitavan kusumitavantau kusumitavantaḥ
Accusativekusumitavantam kusumitavantau kusumitavataḥ
Instrumentalkusumitavatā kusumitavadbhyām kusumitavadbhiḥ
Dativekusumitavate kusumitavadbhyām kusumitavadbhyaḥ
Ablativekusumitavataḥ kusumitavadbhyām kusumitavadbhyaḥ
Genitivekusumitavataḥ kusumitavatoḥ kusumitavatām
Locativekusumitavati kusumitavatoḥ kusumitavatsu

Compound kusumitavat -

Adverb -kusumitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria